वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: मित्रावरुणौ ऋषि: यजत आत्रेयः छन्द: गायत्री स्वर: षड्जः काण्ड:

वृ꣣ष्टि꣡द्या꣢वा री꣣꣬त्या꣢꣯पे꣣ष꣢꣫स्पती꣣ दा꣡नु꣢मत्याः । बृ꣣ह꣢न्तं꣣ ग꣡र्त꣢माशाते ॥१४६७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः । बृहन्तं गर्तमाशाते ॥१४६७॥

मन्त्र उच्चारण
पद पाठ

वृ꣣ष्टि꣡द्या꣢वा । वृ꣣ष्टि꣢ । द्या꣣वा । रीत्या꣢꣯पा । री꣣ति꣢ । आ꣣पा । इ꣢षः । प꣢꣯तीइ꣡ति꣢ । दा꣡नु꣢꣯मत्याः । बृ꣣ह꣡न्त꣢म् । ग꣡र्त꣢꣯म् । आ꣣शातेइ꣡ति꣢ ॥१४६७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1467 | (कौथोम) 6 » 3 » 11 » 3 | (रानायाणीय) 13 » 4 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में इन्द्र शब्द से परमात्मा, सूर्य, प्राण आदि ग्रहण किये गये हैं।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। जो योगी विद्वान् लोग (ब्रध्नम्) महान्, (अरुषम्) तेजस्वी, अहिंसक, करुणामय, (तस्थुषः) सब स्थावर पदार्थों वा दृढ स्वभाववाले मनुष्यों में (परिचरन्तम्) व्याप्त इन्द्र परमेश्वर का (युञ्जन्ति) अपने साथ योग करते हैं, वे (रोचना) दीप्तिमान् होते हुए (दिवि) प्रकाशमय मोक्षधाम में (रोचन्ते) शोभा पाते हैं ॥ द्वितीय—सूर्य के पक्ष में। जो पृथिवी, चन्द्रमा, मङ्गल, बुध, बृहस्पति आदि लोक (ब्रध्नम्) महान् (अरुषम्) आरोचमान, (तस्थुषः) सब स्थावर पदार्थों वा मनुष्यों को (परिचरन्तम्) अपनी किरणों से व्याप्त करते हुए इन्द्र नामक सूर्य को (युञ्जन्ति) अपने साथ जोड़ते हैं, वे (रोचना) दीप्तिमान् होते हुए (दिवि) आकाश में (रोचन्ते) चमकते हैं ॥ तृतीय—प्राण के पक्ष में। जो उपासक लोग (ब्रध्नम्) सब अङ्गों की वृद्धि करनेवाले महान् (अरुषम्) क्षति न पहुँचानेवाले, (तस्थुषः) शरीर में स्थित सब अङ्गों को (परिचरन्तम्) प्राप्त होनेवाले इन्दु नामक प्राण को (युञ्जन्ति) प्राणायाम की रीति से अपने अन्दर जोड़ते हैं, वे (रोचना) चमकनेवाले नक्षत्र जैसे (दिवि) आकाश में प्रकाशित होते हैं, वैसे ही (रोचन्ते) तेजस्वी होते हैं ॥ चतुर्थ—शिल्प के विषय में। जो शिल्पशास्त्र के ज्ञाता विद्वान् लोग (ब्रध्नम्) महान्, (तस्थुषः) स्थावर वनौषधि आदि को वा मनुष्यों को (परिचरन्तम्) प्राप्त होनेवाले इन्द्र नामक पार्थिव अग्नि, विद्युत्, वायु वा सूर्य को (युञ्जन्ति) भूयान, जलयान तथा विमानों में और यन्त्र-कलाओं में जोड़ते हैं, वे (दिवि) आकाश में (रोचना) चमकनेवाले नक्षत्रों के समान (रोचन्ते) यशस्वी होते हैं ॥१॥ इस मन्त्र में श्लेषालङ्कार है, तृतीय, चतुर्थ व्याख्यानों में लुप्तोपमा भी है ॥१॥

भावार्थभाषाः -

जैसे योगियों को अपने आत्मा में परमेश्वर के योग से परमात्मा का प्रकाश प्राप्त होता है, और शरीर के अङ्गों में प्राण के योग से प्राणसिद्धि प्राप्त होती है, वैसे ही सूर्य-किरणों के योग से हमारे सौर मण्डल के सब ग्रह-उपग्रहों को भौतिक प्रकाश प्राप्त होता है और शिल्पियों को यान आदियों में अग्नि, वायु, बिजली, सूर्य के योग से यश प्राप्त होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्राद्ये मन्त्रे इन्द्रशब्देन परमात्मसूर्यप्राणादयो गृह्यन्ते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। ये योगिनो विद्वांसः (ब्रध्नम्) महान्तम्। [ब्रध्न इति महन्नाम। निघं० ३।३।] (अरुषम्) आरोचमानम्, अहिंसकं करुणामयम्। [अरुषीः आरोचनात्। निरु० १२।७। रुष हिंसार्थः, भ्वादिः।] (तस्थुषः) सर्वान् स्थावरान् जगत्पदार्थान् स्थिरप्रकृतीन् मनुष्यान् वा। [तस्थुषः इति मनुष्यनामसु पठितम्। निघं० २।३।] (परिचरन्तम्) परिव्याप्नुवन्तम् इन्द्रं परमेश्वरम् (युञ्जन्ति) स्वात्मना सह योजयन्ति, ते (रोचना) रोचनाः दीप्तिमन्तः सन्तः (दिवि) द्योतनात्मके मोक्षधाम्नि (रोचन्ते) शोभन्ते ॥ द्वितीयः—आदित्यपरः। ये पृथिवीचन्द्रमङ्गलबुधबृहस्पत्यादयो लोकाः (ब्रध्नम्) महान्तम्, (अरुषम्) आरोचमानम्, (तस्थुषः) सर्वान् स्थावरान् पदार्थान् मनुष्यान् वा (परिचरन्तम्) स्वरश्मिभिर्व्याप्नुवन्तम् इन्द्रम् आदित्यम् (युञ्जन्ति) स्वात्मना सह योजयन्ति, ते (रोचना) रोचनाः दीप्तिमन्तः सन्तः (दिवि) आकाशे (रोचन्ते) प्रकाशन्ते। [असौ वा आदित्यो ब्रध्नोऽरुषः। श० १३।२।६।१] ॥ तृतीयः—प्राणपरः। ये उपासकाः (ब्रध्नम्) सर्वावयववृद्धिकरं महान्तम्, (अरुषम्) अहिंसकम्, (तस्थुषः) देहस्थान् सर्वानवयवान् (परिचरन्तम्) परिगच्छन्तम् इन्द्रं प्राणम् (युञ्जन्ति) प्राणायामरीत्या स्वात्मनि योजयन्ति, ते (रोचना) रोचनानि दीप्तिमन्ति नक्षत्राणि (दिवि) आकाशे इव इति लुप्तोपमम्, (रोचन्ते) तेजसा प्रकाशन्ते। [प्राण एवेन्द्रः। श० १२।९।१।१४। नक्षत्राणि वै रोचना दिवि। तै० ब्रा० ३।९।४।२] ॥ चतुर्थः—शिल्पपरः। हे शिल्पशास्त्रवेत्तारो विद्वांसो जनाः (ब्रध्नम्) महान्तम्, (अरुषम्) आरोचमानम्, (तस्थुषः) स्थावरान् वनौषध्यादीन् मनुष्यान् वा (परिचरन्तम्) परिप्राप्नुवन्तम् इन्द्रं पार्थिवाग्निं विद्युतं वायुं सूर्यं वा (युञ्जन्ति) भूजलान्तरिक्षयानेषु यन्त्रकलासु च योजयन्ति, ते (दिवि) आकाशे (रोचना) रोचनानि दीप्तिमन्ति नक्षत्राणि इव (रोचन्ते) यशस्विनो भवन्ति ॥१॥२ अत्र श्लेषालङ्कारस्तृतीयचतुर्थयोर्लुप्तोपमा च ॥१॥

भावार्थभाषाः -

यथा योगिभिः स्वात्मनि परमेश्वरस्य योगेन परमानन्दप्रकाशः शरीरावयवेषु प्राणयोगेन च प्राणसिद्धिः प्राप्यते, तथैव सूर्यरश्मीनां योगेनास्माकं सौरमण्डलस्य सर्वैर्ग्रहोपग्रहैर्भौतिकप्रकाशः शिल्पिभिर्यानादिष्वग्निवायुविद्युत्सूर्ययोगेन च यशः प्राप्यते ॥१॥